Declension table of ?virūḍhabodha

Deva

NeuterSingularDualPlural
Nominativevirūḍhabodham virūḍhabodhe virūḍhabodhāni
Vocativevirūḍhabodha virūḍhabodhe virūḍhabodhāni
Accusativevirūḍhabodham virūḍhabodhe virūḍhabodhāni
Instrumentalvirūḍhabodhena virūḍhabodhābhyām virūḍhabodhaiḥ
Dativevirūḍhabodhāya virūḍhabodhābhyām virūḍhabodhebhyaḥ
Ablativevirūḍhabodhāt virūḍhabodhābhyām virūḍhabodhebhyaḥ
Genitivevirūḍhabodhasya virūḍhabodhayoḥ virūḍhabodhānām
Locativevirūḍhabodhe virūḍhabodhayoḥ virūḍhabodheṣu

Compound virūḍhabodha -

Adverb -virūḍhabodham -virūḍhabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria