Declension table of ?virūḍhabodha

Deva

MasculineSingularDualPlural
Nominativevirūḍhabodhaḥ virūḍhabodhau virūḍhabodhāḥ
Vocativevirūḍhabodha virūḍhabodhau virūḍhabodhāḥ
Accusativevirūḍhabodham virūḍhabodhau virūḍhabodhān
Instrumentalvirūḍhabodhena virūḍhabodhābhyām virūḍhabodhaiḥ virūḍhabodhebhiḥ
Dativevirūḍhabodhāya virūḍhabodhābhyām virūḍhabodhebhyaḥ
Ablativevirūḍhabodhāt virūḍhabodhābhyām virūḍhabodhebhyaḥ
Genitivevirūḍhabodhasya virūḍhabodhayoḥ virūḍhabodhānām
Locativevirūḍhabodhe virūḍhabodhayoḥ virūḍhabodheṣu

Compound virūḍhabodha -

Adverb -virūḍhabodham -virūḍhabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria