Declension table of ?virukmatā

Deva

FeminineSingularDualPlural
Nominativevirukmatā virukmate virukmatāḥ
Vocativevirukmate virukmate virukmatāḥ
Accusativevirukmatām virukmate virukmatāḥ
Instrumentalvirukmatayā virukmatābhyām virukmatābhiḥ
Dativevirukmatāyai virukmatābhyām virukmatābhyaḥ
Ablativevirukmatāyāḥ virukmatābhyām virukmatābhyaḥ
Genitivevirukmatāyāḥ virukmatayoḥ virukmatānām
Locativevirukmatāyām virukmatayoḥ virukmatāsu

Adverb -virukmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria