Declension table of ?virukmat

Deva

NeuterSingularDualPlural
Nominativevirukmat virukmantī virukmatī virukmanti
Vocativevirukmat virukmantī virukmatī virukmanti
Accusativevirukmat virukmantī virukmatī virukmanti
Instrumentalvirukmatā virukmadbhyām virukmadbhiḥ
Dativevirukmate virukmadbhyām virukmadbhyaḥ
Ablativevirukmataḥ virukmadbhyām virukmadbhyaḥ
Genitivevirukmataḥ virukmatoḥ virukmatām
Locativevirukmati virukmatoḥ virukmatsu

Adverb -virukmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria