Declension table of ?viruja

Deva

MasculineSingularDualPlural
Nominativevirujaḥ virujau virujāḥ
Vocativeviruja virujau virujāḥ
Accusativevirujam virujau virujān
Instrumentalvirujena virujābhyām virujaiḥ virujebhiḥ
Dativevirujāya virujābhyām virujebhyaḥ
Ablativevirujāt virujābhyām virujebhyaḥ
Genitivevirujasya virujayoḥ virujānām
Locativeviruje virujayoḥ virujeṣu

Compound viruja -

Adverb -virujam -virujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria