Declension table of ?virudita

Deva

NeuterSingularDualPlural
Nominativeviruditam virudite viruditāni
Vocativevirudita virudite viruditāni
Accusativeviruditam virudite viruditāni
Instrumentalviruditena viruditābhyām viruditaiḥ
Dativeviruditāya viruditābhyām viruditebhyaḥ
Ablativeviruditāt viruditābhyām viruditebhyaḥ
Genitiveviruditasya viruditayoḥ viruditānām
Locativevirudite viruditayoḥ viruditeṣu

Compound virudita -

Adverb -viruditam -viruditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria