Declension table of ?viruddhaprasaṅga

Deva

MasculineSingularDualPlural
Nominativeviruddhaprasaṅgaḥ viruddhaprasaṅgau viruddhaprasaṅgāḥ
Vocativeviruddhaprasaṅga viruddhaprasaṅgau viruddhaprasaṅgāḥ
Accusativeviruddhaprasaṅgam viruddhaprasaṅgau viruddhaprasaṅgān
Instrumentalviruddhaprasaṅgena viruddhaprasaṅgābhyām viruddhaprasaṅgaiḥ viruddhaprasaṅgebhiḥ
Dativeviruddhaprasaṅgāya viruddhaprasaṅgābhyām viruddhaprasaṅgebhyaḥ
Ablativeviruddhaprasaṅgāt viruddhaprasaṅgābhyām viruddhaprasaṅgebhyaḥ
Genitiveviruddhaprasaṅgasya viruddhaprasaṅgayoḥ viruddhaprasaṅgānām
Locativeviruddhaprasaṅge viruddhaprasaṅgayoḥ viruddhaprasaṅgeṣu

Compound viruddhaprasaṅga -

Adverb -viruddhaprasaṅgam -viruddhaprasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria