Declension table of ?viruddhamatikṛtā

Deva

FeminineSingularDualPlural
Nominativeviruddhamatikṛtā viruddhamatikṛte viruddhamatikṛtāḥ
Vocativeviruddhamatikṛte viruddhamatikṛte viruddhamatikṛtāḥ
Accusativeviruddhamatikṛtām viruddhamatikṛte viruddhamatikṛtāḥ
Instrumentalviruddhamatikṛtayā viruddhamatikṛtābhyām viruddhamatikṛtābhiḥ
Dativeviruddhamatikṛtāyai viruddhamatikṛtābhyām viruddhamatikṛtābhyaḥ
Ablativeviruddhamatikṛtāyāḥ viruddhamatikṛtābhyām viruddhamatikṛtābhyaḥ
Genitiveviruddhamatikṛtāyāḥ viruddhamatikṛtayoḥ viruddhamatikṛtānām
Locativeviruddhamatikṛtāyām viruddhamatikṛtayoḥ viruddhamatikṛtāsu

Adverb -viruddhamatikṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria