Declension table of ?viruddhalakṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viruddhalakṣaṇam | viruddhalakṣaṇe | viruddhalakṣaṇāni |
Vocative | viruddhalakṣaṇa | viruddhalakṣaṇe | viruddhalakṣaṇāni |
Accusative | viruddhalakṣaṇam | viruddhalakṣaṇe | viruddhalakṣaṇāni |
Instrumental | viruddhalakṣaṇena | viruddhalakṣaṇābhyām | viruddhalakṣaṇaiḥ |
Dative | viruddhalakṣaṇāya | viruddhalakṣaṇābhyām | viruddhalakṣaṇebhyaḥ |
Ablative | viruddhalakṣaṇāt | viruddhalakṣaṇābhyām | viruddhalakṣaṇebhyaḥ |
Genitive | viruddhalakṣaṇasya | viruddhalakṣaṇayoḥ | viruddhalakṣaṇānām |
Locative | viruddhalakṣaṇe | viruddhalakṣaṇayoḥ | viruddhalakṣaṇeṣu |