Declension table of ?viruddhagranthapūrvapakṣarahasya

Deva

NeuterSingularDualPlural
Nominativeviruddhagranthapūrvapakṣarahasyam viruddhagranthapūrvapakṣarahasye viruddhagranthapūrvapakṣarahasyāni
Vocativeviruddhagranthapūrvapakṣarahasya viruddhagranthapūrvapakṣarahasye viruddhagranthapūrvapakṣarahasyāni
Accusativeviruddhagranthapūrvapakṣarahasyam viruddhagranthapūrvapakṣarahasye viruddhagranthapūrvapakṣarahasyāni
Instrumentalviruddhagranthapūrvapakṣarahasyena viruddhagranthapūrvapakṣarahasyābhyām viruddhagranthapūrvapakṣarahasyaiḥ
Dativeviruddhagranthapūrvapakṣarahasyāya viruddhagranthapūrvapakṣarahasyābhyām viruddhagranthapūrvapakṣarahasyebhyaḥ
Ablativeviruddhagranthapūrvapakṣarahasyāt viruddhagranthapūrvapakṣarahasyābhyām viruddhagranthapūrvapakṣarahasyebhyaḥ
Genitiveviruddhagranthapūrvapakṣarahasyasya viruddhagranthapūrvapakṣarahasyayoḥ viruddhagranthapūrvapakṣarahasyānām
Locativeviruddhagranthapūrvapakṣarahasye viruddhagranthapūrvapakṣarahasyayoḥ viruddhagranthapūrvapakṣarahasyeṣu

Compound viruddhagranthapūrvapakṣarahasya -

Adverb -viruddhagranthapūrvapakṣarahasyam -viruddhagranthapūrvapakṣarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria