Declension table of ?viruddhabhujā

Deva

FeminineSingularDualPlural
Nominativeviruddhabhujā viruddhabhuje viruddhabhujāḥ
Vocativeviruddhabhuje viruddhabhuje viruddhabhujāḥ
Accusativeviruddhabhujām viruddhabhuje viruddhabhujāḥ
Instrumentalviruddhabhujayā viruddhabhujābhyām viruddhabhujābhiḥ
Dativeviruddhabhujāyai viruddhabhujābhyām viruddhabhujābhyaḥ
Ablativeviruddhabhujāyāḥ viruddhabhujābhyām viruddhabhujābhyaḥ
Genitiveviruddhabhujāyāḥ viruddhabhujayoḥ viruddhabhujānām
Locativeviruddhabhujāyām viruddhabhujayoḥ viruddhabhujāsu

Adverb -viruddhabhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria