Declension table of ?viruddhāśana

Deva

NeuterSingularDualPlural
Nominativeviruddhāśanam viruddhāśane viruddhāśanāni
Vocativeviruddhāśana viruddhāśane viruddhāśanāni
Accusativeviruddhāśanam viruddhāśane viruddhāśanāni
Instrumentalviruddhāśanena viruddhāśanābhyām viruddhāśanaiḥ
Dativeviruddhāśanāya viruddhāśanābhyām viruddhāśanebhyaḥ
Ablativeviruddhāśanāt viruddhāśanābhyām viruddhāśanebhyaḥ
Genitiveviruddhāśanasya viruddhāśanayoḥ viruddhāśanānām
Locativeviruddhāśane viruddhāśanayoḥ viruddhāśaneṣu

Compound viruddhāśana -

Adverb -viruddhāśanam -viruddhāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria