Declension table of ?viruddhārthatā

Deva

FeminineSingularDualPlural
Nominativeviruddhārthatā viruddhārthate viruddhārthatāḥ
Vocativeviruddhārthate viruddhārthate viruddhārthatāḥ
Accusativeviruddhārthatām viruddhārthate viruddhārthatāḥ
Instrumentalviruddhārthatayā viruddhārthatābhyām viruddhārthatābhiḥ
Dativeviruddhārthatāyai viruddhārthatābhyām viruddhārthatābhyaḥ
Ablativeviruddhārthatāyāḥ viruddhārthatābhyām viruddhārthatābhyaḥ
Genitiveviruddhārthatāyāḥ viruddhārthatayoḥ viruddhārthatānām
Locativeviruddhārthatāyām viruddhārthatayoḥ viruddhārthatāsu

Adverb -viruddhārthatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria