Declension table of ?viruddhācaraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viruddhācaraṇam | viruddhācaraṇe | viruddhācaraṇāni |
Vocative | viruddhācaraṇa | viruddhācaraṇe | viruddhācaraṇāni |
Accusative | viruddhācaraṇam | viruddhācaraṇe | viruddhācaraṇāni |
Instrumental | viruddhācaraṇena | viruddhācaraṇābhyām | viruddhācaraṇaiḥ |
Dative | viruddhācaraṇāya | viruddhācaraṇābhyām | viruddhācaraṇebhyaḥ |
Ablative | viruddhācaraṇāt | viruddhācaraṇābhyām | viruddhācaraṇebhyaḥ |
Genitive | viruddhācaraṇasya | viruddhācaraṇayoḥ | viruddhācaraṇānām |
Locative | viruddhācaraṇe | viruddhācaraṇayoḥ | viruddhācaraṇeṣu |