Declension table of ?virudāvalī

Deva

FeminineSingularDualPlural
Nominativevirudāvalī virudāvalyau virudāvalyaḥ
Vocativevirudāvali virudāvalyau virudāvalyaḥ
Accusativevirudāvalīm virudāvalyau virudāvalīḥ
Instrumentalvirudāvalyā virudāvalībhyām virudāvalībhiḥ
Dativevirudāvalyai virudāvalībhyām virudāvalībhyaḥ
Ablativevirudāvalyāḥ virudāvalībhyām virudāvalībhyaḥ
Genitivevirudāvalyāḥ virudāvalyoḥ virudāvalīnām
Locativevirudāvalyām virudāvalyoḥ virudāvalīṣu

Compound virudāvali - virudāvalī -

Adverb -virudāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria