Declension table of ?viruṣṭā

Deva

FeminineSingularDualPlural
Nominativeviruṣṭā viruṣṭe viruṣṭāḥ
Vocativeviruṣṭe viruṣṭe viruṣṭāḥ
Accusativeviruṣṭām viruṣṭe viruṣṭāḥ
Instrumentalviruṣṭayā viruṣṭābhyām viruṣṭābhiḥ
Dativeviruṣṭāyai viruṣṭābhyām viruṣṭābhyaḥ
Ablativeviruṣṭāyāḥ viruṣṭābhyām viruṣṭābhyaḥ
Genitiveviruṣṭāyāḥ viruṣṭayoḥ viruṣṭānām
Locativeviruṣṭāyām viruṣṭayoḥ viruṣṭāsu

Adverb -viruṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria