Declension table of ?viropitavraṇa

Deva

NeuterSingularDualPlural
Nominativeviropitavraṇam viropitavraṇe viropitavraṇāni
Vocativeviropitavraṇa viropitavraṇe viropitavraṇāni
Accusativeviropitavraṇam viropitavraṇe viropitavraṇāni
Instrumentalviropitavraṇena viropitavraṇābhyām viropitavraṇaiḥ
Dativeviropitavraṇāya viropitavraṇābhyām viropitavraṇebhyaḥ
Ablativeviropitavraṇāt viropitavraṇābhyām viropitavraṇebhyaḥ
Genitiveviropitavraṇasya viropitavraṇayoḥ viropitavraṇānām
Locativeviropitavraṇe viropitavraṇayoḥ viropitavraṇeṣu

Compound viropitavraṇa -

Adverb -viropitavraṇam -viropitavraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria