Declension table of ?viropitavraṇa

Deva

MasculineSingularDualPlural
Nominativeviropitavraṇaḥ viropitavraṇau viropitavraṇāḥ
Vocativeviropitavraṇa viropitavraṇau viropitavraṇāḥ
Accusativeviropitavraṇam viropitavraṇau viropitavraṇān
Instrumentalviropitavraṇena viropitavraṇābhyām viropitavraṇaiḥ viropitavraṇebhiḥ
Dativeviropitavraṇāya viropitavraṇābhyām viropitavraṇebhyaḥ
Ablativeviropitavraṇāt viropitavraṇābhyām viropitavraṇebhyaḥ
Genitiveviropitavraṇasya viropitavraṇayoḥ viropitavraṇānām
Locativeviropitavraṇe viropitavraṇayoḥ viropitavraṇeṣu

Compound viropitavraṇa -

Adverb -viropitavraṇam -viropitavraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria