Declension table of ?virohaṇa

Deva

MasculineSingularDualPlural
Nominativevirohaṇaḥ virohaṇau virohaṇāḥ
Vocativevirohaṇa virohaṇau virohaṇāḥ
Accusativevirohaṇam virohaṇau virohaṇān
Instrumentalvirohaṇena virohaṇābhyām virohaṇaiḥ virohaṇebhiḥ
Dativevirohaṇāya virohaṇābhyām virohaṇebhyaḥ
Ablativevirohaṇāt virohaṇābhyām virohaṇebhyaḥ
Genitivevirohaṇasya virohaṇayoḥ virohaṇānām
Locativevirohaṇe virohaṇayoḥ virohaṇeṣu

Compound virohaṇa -

Adverb -virohaṇam -virohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria