Declension table of ?virodhya

Deva

NeuterSingularDualPlural
Nominativevirodhyam virodhye virodhyāni
Vocativevirodhya virodhye virodhyāni
Accusativevirodhyam virodhye virodhyāni
Instrumentalvirodhyena virodhyābhyām virodhyaiḥ
Dativevirodhyāya virodhyābhyām virodhyebhyaḥ
Ablativevirodhyāt virodhyābhyām virodhyebhyaḥ
Genitivevirodhyasya virodhyayoḥ virodhyānām
Locativevirodhye virodhyayoḥ virodhyeṣu

Compound virodhya -

Adverb -virodhyam -virodhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria