Declension table of ?virodhaśamana

Deva

NeuterSingularDualPlural
Nominativevirodhaśamanam virodhaśamane virodhaśamanāni
Vocativevirodhaśamana virodhaśamane virodhaśamanāni
Accusativevirodhaśamanam virodhaśamane virodhaśamanāni
Instrumentalvirodhaśamanena virodhaśamanābhyām virodhaśamanaiḥ
Dativevirodhaśamanāya virodhaśamanābhyām virodhaśamanebhyaḥ
Ablativevirodhaśamanāt virodhaśamanābhyām virodhaśamanebhyaḥ
Genitivevirodhaśamanasya virodhaśamanayoḥ virodhaśamanānām
Locativevirodhaśamane virodhaśamanayoḥ virodhaśamaneṣu

Compound virodhaśamana -

Adverb -virodhaśamanam -virodhaśamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria