Declension table of ?virodhavatā

Deva

FeminineSingularDualPlural
Nominativevirodhavatā virodhavate virodhavatāḥ
Vocativevirodhavate virodhavate virodhavatāḥ
Accusativevirodhavatām virodhavate virodhavatāḥ
Instrumentalvirodhavatayā virodhavatābhyām virodhavatābhiḥ
Dativevirodhavatāyai virodhavatābhyām virodhavatābhyaḥ
Ablativevirodhavatāyāḥ virodhavatābhyām virodhavatābhyaḥ
Genitivevirodhavatāyāḥ virodhavatayoḥ virodhavatānām
Locativevirodhavatāyām virodhavatayoḥ virodhavatāsu

Adverb -virodhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria