Declension table of ?virodhavat

Deva

MasculineSingularDualPlural
Nominativevirodhavān virodhavantau virodhavantaḥ
Vocativevirodhavan virodhavantau virodhavantaḥ
Accusativevirodhavantam virodhavantau virodhavataḥ
Instrumentalvirodhavatā virodhavadbhyām virodhavadbhiḥ
Dativevirodhavate virodhavadbhyām virodhavadbhyaḥ
Ablativevirodhavataḥ virodhavadbhyām virodhavadbhyaḥ
Genitivevirodhavataḥ virodhavatoḥ virodhavatām
Locativevirodhavati virodhavatoḥ virodhavatsu

Compound virodhavat -

Adverb -virodhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria