Declension table of ?virodhavarūthinīnirodha

Deva

MasculineSingularDualPlural
Nominativevirodhavarūthinīnirodhaḥ virodhavarūthinīnirodhau virodhavarūthinīnirodhāḥ
Vocativevirodhavarūthinīnirodha virodhavarūthinīnirodhau virodhavarūthinīnirodhāḥ
Accusativevirodhavarūthinīnirodham virodhavarūthinīnirodhau virodhavarūthinīnirodhān
Instrumentalvirodhavarūthinīnirodhena virodhavarūthinīnirodhābhyām virodhavarūthinīnirodhaiḥ virodhavarūthinīnirodhebhiḥ
Dativevirodhavarūthinīnirodhāya virodhavarūthinīnirodhābhyām virodhavarūthinīnirodhebhyaḥ
Ablativevirodhavarūthinīnirodhāt virodhavarūthinīnirodhābhyām virodhavarūthinīnirodhebhyaḥ
Genitivevirodhavarūthinīnirodhasya virodhavarūthinīnirodhayoḥ virodhavarūthinīnirodhānām
Locativevirodhavarūthinīnirodhe virodhavarūthinīnirodhayoḥ virodhavarūthinīnirodheṣu

Compound virodhavarūthinīnirodha -

Adverb -virodhavarūthinīnirodham -virodhavarūthinīnirodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria