Declension table of ?virodhavarūthinībhañjinī

Deva

FeminineSingularDualPlural
Nominativevirodhavarūthinībhañjinī virodhavarūthinībhañjinyau virodhavarūthinībhañjinyaḥ
Vocativevirodhavarūthinībhañjini virodhavarūthinībhañjinyau virodhavarūthinībhañjinyaḥ
Accusativevirodhavarūthinībhañjinīm virodhavarūthinībhañjinyau virodhavarūthinībhañjinīḥ
Instrumentalvirodhavarūthinībhañjinyā virodhavarūthinībhañjinībhyām virodhavarūthinībhañjinībhiḥ
Dativevirodhavarūthinībhañjinyai virodhavarūthinībhañjinībhyām virodhavarūthinībhañjinībhyaḥ
Ablativevirodhavarūthinībhañjinyāḥ virodhavarūthinībhañjinībhyām virodhavarūthinībhañjinībhyaḥ
Genitivevirodhavarūthinībhañjinyāḥ virodhavarūthinībhañjinyoḥ virodhavarūthinībhañjinīnām
Locativevirodhavarūthinībhañjinyām virodhavarūthinībhañjinyoḥ virodhavarūthinībhañjinīṣu

Compound virodhavarūthinībhañjini - virodhavarūthinībhañjinī -

Adverb -virodhavarūthinībhañjini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria