Declension table of ?virodhakārakā

Deva

FeminineSingularDualPlural
Nominativevirodhakārakā virodhakārake virodhakārakāḥ
Vocativevirodhakārake virodhakārake virodhakārakāḥ
Accusativevirodhakārakām virodhakārake virodhakārakāḥ
Instrumentalvirodhakārakayā virodhakārakābhyām virodhakārakābhiḥ
Dativevirodhakārakāyai virodhakārakābhyām virodhakārakābhyaḥ
Ablativevirodhakārakāyāḥ virodhakārakābhyām virodhakārakābhyaḥ
Genitivevirodhakārakāyāḥ virodhakārakayoḥ virodhakārakāṇām
Locativevirodhakārakāyām virodhakārakayoḥ virodhakārakāsu

Adverb -virodhakārakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria