Declension table of ?virodhakāraka

Deva

MasculineSingularDualPlural
Nominativevirodhakārakaḥ virodhakārakau virodhakārakāḥ
Vocativevirodhakāraka virodhakārakau virodhakārakāḥ
Accusativevirodhakārakam virodhakārakau virodhakārakān
Instrumentalvirodhakārakeṇa virodhakārakābhyām virodhakārakaiḥ virodhakārakebhiḥ
Dativevirodhakārakāya virodhakārakābhyām virodhakārakebhyaḥ
Ablativevirodhakārakāt virodhakārakābhyām virodhakārakebhyaḥ
Genitivevirodhakārakasya virodhakārakayoḥ virodhakārakāṇām
Locativevirodhakārake virodhakārakayoḥ virodhakārakeṣu

Compound virodhakāraka -

Adverb -virodhakārakam -virodhakārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria