Declension table of ?virodhakā

Deva

FeminineSingularDualPlural
Nominativevirodhakā virodhake virodhakāḥ
Vocativevirodhake virodhake virodhakāḥ
Accusativevirodhakām virodhake virodhakāḥ
Instrumentalvirodhakayā virodhakābhyām virodhakābhiḥ
Dativevirodhakāyai virodhakābhyām virodhakābhyaḥ
Ablativevirodhakāyāḥ virodhakābhyām virodhakābhyaḥ
Genitivevirodhakāyāḥ virodhakayoḥ virodhakānām
Locativevirodhakāyām virodhakayoḥ virodhakāsu

Adverb -virodhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria