Declension table of ?virodhakṛtā

Deva

FeminineSingularDualPlural
Nominativevirodhakṛtā virodhakṛte virodhakṛtāḥ
Vocativevirodhakṛte virodhakṛte virodhakṛtāḥ
Accusativevirodhakṛtām virodhakṛte virodhakṛtāḥ
Instrumentalvirodhakṛtayā virodhakṛtābhyām virodhakṛtābhiḥ
Dativevirodhakṛtāyai virodhakṛtābhyām virodhakṛtābhyaḥ
Ablativevirodhakṛtāyāḥ virodhakṛtābhyām virodhakṛtābhyaḥ
Genitivevirodhakṛtāyāḥ virodhakṛtayoḥ virodhakṛtānām
Locativevirodhakṛtāyām virodhakṛtayoḥ virodhakṛtāsu

Adverb -virodhakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria