Declension table of ?virodhabhañjanī

Deva

FeminineSingularDualPlural
Nominativevirodhabhañjanī virodhabhañjanyau virodhabhañjanyaḥ
Vocativevirodhabhañjani virodhabhañjanyau virodhabhañjanyaḥ
Accusativevirodhabhañjanīm virodhabhañjanyau virodhabhañjanīḥ
Instrumentalvirodhabhañjanyā virodhabhañjanībhyām virodhabhañjanībhiḥ
Dativevirodhabhañjanyai virodhabhañjanībhyām virodhabhañjanībhyaḥ
Ablativevirodhabhañjanyāḥ virodhabhañjanībhyām virodhabhañjanībhyaḥ
Genitivevirodhabhañjanyāḥ virodhabhañjanyoḥ virodhabhañjanīnām
Locativevirodhabhañjanyām virodhabhañjanyoḥ virodhabhañjanīṣu

Compound virodhabhañjani - virodhabhañjanī -

Adverb -virodhabhañjani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria