Declension table of ?virodhabhāj

Deva

NeuterSingularDualPlural
Nominativevirodhabhāk virodhabhājī virodhabhāñji
Vocativevirodhabhāk virodhabhājī virodhabhāñji
Accusativevirodhabhāk virodhabhājī virodhabhāñji
Instrumentalvirodhabhājā virodhabhāgbhyām virodhabhāgbhiḥ
Dativevirodhabhāje virodhabhāgbhyām virodhabhāgbhyaḥ
Ablativevirodhabhājaḥ virodhabhāgbhyām virodhabhāgbhyaḥ
Genitivevirodhabhājaḥ virodhabhājoḥ virodhabhājām
Locativevirodhabhāji virodhabhājoḥ virodhabhākṣu

Compound virodhabhāk -

Adverb -virodhabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria