Declension table of ?viriñcya

Deva

MasculineSingularDualPlural
Nominativeviriñcyaḥ viriñcyau viriñcyāḥ
Vocativeviriñcya viriñcyau viriñcyāḥ
Accusativeviriñcyam viriñcyau viriñcyān
Instrumentalviriñcyena viriñcyābhyām viriñcyaiḥ viriñcyebhiḥ
Dativeviriñcyāya viriñcyābhyām viriñcyebhyaḥ
Ablativeviriñcyāt viriñcyābhyām viriñcyebhyaḥ
Genitiveviriñcyasya viriñcyayoḥ viriñcyānām
Locativeviriñcye viriñcyayoḥ viriñcyeṣu

Compound viriñcya -

Adverb -viriñcyam -viriñcyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria