Declension table of ?viriñcināthīya

Deva

NeuterSingularDualPlural
Nominativeviriñcināthīyam viriñcināthīye viriñcināthīyāni
Vocativeviriñcināthīya viriñcināthīye viriñcināthīyāni
Accusativeviriñcināthīyam viriñcināthīye viriñcināthīyāni
Instrumentalviriñcināthīyena viriñcināthīyābhyām viriñcināthīyaiḥ
Dativeviriñcināthīyāya viriñcināthīyābhyām viriñcināthīyebhyaḥ
Ablativeviriñcināthīyāt viriñcināthīyābhyām viriñcināthīyebhyaḥ
Genitiveviriñcināthīyasya viriñcināthīyayoḥ viriñcināthīyānām
Locativeviriñcināthīye viriñcināthīyayoḥ viriñcināthīyeṣu

Compound viriñcināthīya -

Adverb -viriñcināthīyam -viriñcināthīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria