Declension table of ?viriñcatā

Deva

FeminineSingularDualPlural
Nominativeviriñcatā viriñcate viriñcatāḥ
Vocativeviriñcate viriñcate viriñcatāḥ
Accusativeviriñcatām viriñcate viriñcatāḥ
Instrumentalviriñcatayā viriñcatābhyām viriñcatābhiḥ
Dativeviriñcatāyai viriñcatābhyām viriñcatābhyaḥ
Ablativeviriñcatāyāḥ viriñcatābhyām viriñcatābhyaḥ
Genitiveviriñcatāyāḥ viriñcatayoḥ viriñcatānām
Locativeviriñcatāyām viriñcatayoḥ viriñcatāsu

Adverb -viriñcatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria