Declension table of ?viriphita

Deva

NeuterSingularDualPlural
Nominativeviriphitam viriphite viriphitāni
Vocativeviriphita viriphite viriphitāni
Accusativeviriphitam viriphite viriphitāni
Instrumentalviriphitena viriphitābhyām viriphitaiḥ
Dativeviriphitāya viriphitābhyām viriphitebhyaḥ
Ablativeviriphitāt viriphitābhyām viriphitebhyaḥ
Genitiveviriphitasya viriphitayoḥ viriphitānām
Locativeviriphite viriphitayoḥ viriphiteṣu

Compound viriphita -

Adverb -viriphitam -viriphitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria