Declension table of ?viriphita

Deva

MasculineSingularDualPlural
Nominativeviriphitaḥ viriphitau viriphitāḥ
Vocativeviriphita viriphitau viriphitāḥ
Accusativeviriphitam viriphitau viriphitān
Instrumentalviriphitena viriphitābhyām viriphitaiḥ viriphitebhiḥ
Dativeviriphitāya viriphitābhyām viriphitebhyaḥ
Ablativeviriphitāt viriphitābhyām viriphitebhyaḥ
Genitiveviriphitasya viriphitayoḥ viriphitānām
Locativeviriphite viriphitayoḥ viriphiteṣu

Compound viriphita -

Adverb -viriphitam -viriphitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria