Declension table of ?viribhita

Deva

NeuterSingularDualPlural
Nominativeviribhitam viribhite viribhitāni
Vocativeviribhita viribhite viribhitāni
Accusativeviribhitam viribhite viribhitāni
Instrumentalviribhitena viribhitābhyām viribhitaiḥ
Dativeviribhitāya viribhitābhyām viribhitebhyaḥ
Ablativeviribhitāt viribhitābhyām viribhitebhyaḥ
Genitiveviribhitasya viribhitayoḥ viribhitānām
Locativeviribhite viribhitayoḥ viribhiteṣu

Compound viribhita -

Adverb -viribhitam -viribhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria