Declension table of ?viribdha

Deva

MasculineSingularDualPlural
Nominativeviribdhaḥ viribdhau viribdhāḥ
Vocativeviribdha viribdhau viribdhāḥ
Accusativeviribdham viribdhau viribdhān
Instrumentalviribdhena viribdhābhyām viribdhaiḥ viribdhebhiḥ
Dativeviribdhāya viribdhābhyām viribdhebhyaḥ
Ablativeviribdhāt viribdhābhyām viribdhebhyaḥ
Genitiveviribdhasya viribdhayoḥ viribdhānām
Locativeviribdhe viribdhayoḥ viribdheṣu

Compound viribdha -

Adverb -viribdham -viribdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria