Declension table of ?viriṣṭa

Deva

MasculineSingularDualPlural
Nominativeviriṣṭaḥ viriṣṭau viriṣṭāḥ
Vocativeviriṣṭa viriṣṭau viriṣṭāḥ
Accusativeviriṣṭam viriṣṭau viriṣṭān
Instrumentalviriṣṭena viriṣṭābhyām viriṣṭaiḥ viriṣṭebhiḥ
Dativeviriṣṭāya viriṣṭābhyām viriṣṭebhyaḥ
Ablativeviriṣṭāt viriṣṭābhyām viriṣṭebhyaḥ
Genitiveviriṣṭasya viriṣṭayoḥ viriṣṭānām
Locativeviriṣṭe viriṣṭayoḥ viriṣṭeṣu

Compound viriṣṭa -

Adverb -viriṣṭam -viriṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria