Declension table of ?virepasā

Deva

FeminineSingularDualPlural
Nominativevirepasā virepase virepasāḥ
Vocativevirepase virepase virepasāḥ
Accusativevirepasām virepase virepasāḥ
Instrumentalvirepasayā virepasābhyām virepasābhiḥ
Dativevirepasāyai virepasābhyām virepasābhyaḥ
Ablativevirepasāyāḥ virepasābhyām virepasābhyaḥ
Genitivevirepasāyāḥ virepasayoḥ virepasānām
Locativevirepasāyām virepasayoḥ virepasāsu

Adverb -virepasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria