Declension table of ?virecitā

Deva

FeminineSingularDualPlural
Nominativevirecitā virecite virecitāḥ
Vocativevirecite virecite virecitāḥ
Accusativevirecitām virecite virecitāḥ
Instrumentalvirecitayā virecitābhyām virecitābhiḥ
Dativevirecitāyai virecitābhyām virecitābhyaḥ
Ablativevirecitāyāḥ virecitābhyām virecitābhyaḥ
Genitivevirecitāyāḥ virecitayoḥ virecitānām
Locativevirecitāyām virecitayoḥ virecitāsu

Adverb -virecitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria