Declension table of ?virecita

Deva

NeuterSingularDualPlural
Nominativevirecitam virecite virecitāni
Vocativevirecita virecite virecitāni
Accusativevirecitam virecite virecitāni
Instrumentalvirecitena virecitābhyām virecitaiḥ
Dativevirecitāya virecitābhyām virecitebhyaḥ
Ablativevirecitāt virecitābhyām virecitebhyaḥ
Genitivevirecitasya virecitayoḥ virecitānām
Locativevirecite virecitayoḥ vireciteṣu

Compound virecita -

Adverb -virecitam -virecitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria