Declension table of ?virecita

Deva

MasculineSingularDualPlural
Nominativevirecitaḥ virecitau virecitāḥ
Vocativevirecita virecitau virecitāḥ
Accusativevirecitam virecitau virecitān
Instrumentalvirecitena virecitābhyām virecitaiḥ virecitebhiḥ
Dativevirecitāya virecitābhyām virecitebhyaḥ
Ablativevirecitāt virecitābhyām virecitebhyaḥ
Genitivevirecitasya virecitayoḥ virecitānām
Locativevirecite virecitayoḥ vireciteṣu

Compound virecita -

Adverb -virecitam -virecitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria