Declension table of virecana

Deva

MasculineSingularDualPlural
Nominativevirecanaḥ virecanau virecanāḥ
Vocativevirecana virecanau virecanāḥ
Accusativevirecanam virecanau virecanān
Instrumentalvirecanena virecanābhyām virecanaiḥ virecanebhiḥ
Dativevirecanāya virecanābhyām virecanebhyaḥ
Ablativevirecanāt virecanābhyām virecanebhyaḥ
Genitivevirecanasya virecanayoḥ virecanānām
Locativevirecane virecanayoḥ virecaneṣu

Compound virecana -

Adverb -virecanam -virecanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria