Declension table of ?virañjitā

Deva

FeminineSingularDualPlural
Nominativevirañjitā virañjite virañjitāḥ
Vocativevirañjite virañjite virañjitāḥ
Accusativevirañjitām virañjite virañjitāḥ
Instrumentalvirañjitayā virañjitābhyām virañjitābhiḥ
Dativevirañjitāyai virañjitābhyām virañjitābhyaḥ
Ablativevirañjitāyāḥ virañjitābhyām virañjitābhyaḥ
Genitivevirañjitāyāḥ virañjitayoḥ virañjitānām
Locativevirañjitāyām virañjitayoḥ virañjitāsu

Adverb -virañjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria