Declension table of ?virañcana

Deva

MasculineSingularDualPlural
Nominativevirañcanaḥ virañcanau virañcanāḥ
Vocativevirañcana virañcanau virañcanāḥ
Accusativevirañcanam virañcanau virañcanān
Instrumentalvirañcanena virañcanābhyām virañcanaiḥ virañcanebhiḥ
Dativevirañcanāya virañcanābhyām virañcanebhyaḥ
Ablativevirañcanāt virañcanābhyām virañcanebhyaḥ
Genitivevirañcanasya virañcanayoḥ virañcanānām
Locativevirañcane virañcanayoḥ virañcaneṣu

Compound virañcana -

Adverb -virañcanam -virañcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria