Declension table of ?virañca

Deva

MasculineSingularDualPlural
Nominativevirañcaḥ virañcau virañcāḥ
Vocativevirañca virañcau virañcāḥ
Accusativevirañcam virañcau virañcān
Instrumentalvirañcena virañcābhyām virañcaiḥ virañcebhiḥ
Dativevirañcāya virañcābhyām virañcebhyaḥ
Ablativevirañcāt virañcābhyām virañcebhyaḥ
Genitivevirañcasya virañcayoḥ virañcānām
Locativevirañce virañcayoḥ virañceṣu

Compound virañca -

Adverb -virañcam -virañcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria