Declension table of ?virathībhūtā

Deva

FeminineSingularDualPlural
Nominativevirathībhūtā virathībhūte virathībhūtāḥ
Vocativevirathībhūte virathībhūte virathībhūtāḥ
Accusativevirathībhūtām virathībhūte virathībhūtāḥ
Instrumentalvirathībhūtayā virathībhūtābhyām virathībhūtābhiḥ
Dativevirathībhūtāyai virathībhūtābhyām virathībhūtābhyaḥ
Ablativevirathībhūtāyāḥ virathībhūtābhyām virathībhūtābhyaḥ
Genitivevirathībhūtāyāḥ virathībhūtayoḥ virathībhūtānām
Locativevirathībhūtāyām virathībhūtayoḥ virathībhūtāsu

Adverb -virathībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria