Declension table of ?viratatva

Deva

NeuterSingularDualPlural
Nominativeviratatvam viratatve viratatvāni
Vocativeviratatva viratatve viratatvāni
Accusativeviratatvam viratatve viratatvāni
Instrumentalviratatvena viratatvābhyām viratatvaiḥ
Dativeviratatvāya viratatvābhyām viratatvebhyaḥ
Ablativeviratatvāt viratatvābhyām viratatvebhyaḥ
Genitiveviratatvasya viratatvayoḥ viratatvānām
Locativeviratatve viratatvayoḥ viratatveṣu

Compound viratatva -

Adverb -viratatvam -viratatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria