Declension table of ?viratāśaya

Deva

NeuterSingularDualPlural
Nominativeviratāśayam viratāśaye viratāśayāni
Vocativeviratāśaya viratāśaye viratāśayāni
Accusativeviratāśayam viratāśaye viratāśayāni
Instrumentalviratāśayena viratāśayābhyām viratāśayaiḥ
Dativeviratāśayāya viratāśayābhyām viratāśayebhyaḥ
Ablativeviratāśayāt viratāśayābhyām viratāśayebhyaḥ
Genitiveviratāśayasya viratāśayayoḥ viratāśayānām
Locativeviratāśaye viratāśayayoḥ viratāśayeṣu

Compound viratāśaya -

Adverb -viratāśayam -viratāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria